सोने से पहले मंत्र पाठ व ईश्वर से प्रार्थना

शयन से पूर्व मंत्र पाठ व ईश्वर से प्रार्थना-

यां मेधां देवगणाः पितरश्चोपासते।
तयामामद्य मेधयाग्ने मेधाविनं कुरु स्वाहा॥
(यजुर्वेद (32.14)
…….
तेजोऽसि तेजो मयि धेहि। वीर्यमसि वीर्यं मयि धेहि। बलमसि बलं मयि धेहि। ओजोऽस्योजो मयि धेहि।
मन्युरसि मन्युं मयि धेहि। सहोऽसि सहो मयि धेहि॥
(यजुर्वेद 19.9)


………..
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति। दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः। यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु॥

यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु।
यस्मान्नऽऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु॥

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेनसर्वम्।
येन यज्ञस्तायते सप्त होता तन्मे मनः शिवसङ्कल्पमस्तु॥

यस्मिन्नृचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनऽइव
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु॥

(यजुर्वेद 34.1-6)
………………..
ओ३म् द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥ ओ३म् शान्तिः शान्तिः शान्तिः ॥ (यजुर्वेद 36.03)
…………….
O God ! By Your grace,
May the celestial regions be peaceful !
Antariksha, the space be peaceful !
Prithivee, the earth be peaceful !
Aapa, the waters be peaceful !
Oshadhaya, the seasonal crops & medicinal plants be peaceful !
Vanaspataya, the perennial plants & vegetation be peaceful !
Vishvedeva, the learned & elderly be conducive to peace & prosperity !
Brahma, the Supreme Creator, Reliever of pains & afflictions, bring us peace !
Sarvam, the Universe be peaceful !
Shaantireva, peace be peaceful !
Saa maa, that peace be with us !
Shanti Shaanti Shaanti, there be Cosmic, Physical and Spiritual Peace !
May we be free from Aadhyaatmik, Aadhidaivik & Aadhibhautik Dukha !
……………………………………..
Adhyaatmik Dukha(आध्यात्मिक दु:ख) – pains & sufferings for which we are the cause; our negligence e.g. overeating, undue stress, little or no exercise etc.
Aadhidaivik Dukha(आधिदैविक दु:ख) – pains & sufferings caused to us by others including other species, e.g. victim of theft and assault, dog or snake bite etc.
Aadhidaivik Dukha( आधिदैविक दु:ख) – pains & sufferings resulting from natural calamities, e.g. floods, tornadoes, droughts etc.

Comment: